सुबन्तावली ?स्कुन्दितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्कुन्दितव्यः स्कुन्दितव्यौ स्कुन्दितव्याः
सम्बोधनम्स्कुन्दितव्य स्कुन्दितव्यौ स्कुन्दितव्याः
द्वितीयास्कुन्दितव्यम् स्कुन्दितव्यौ स्कुन्दितव्यान्
तृतीयास्कुन्दितव्येन स्कुन्दितव्याभ्याम् स्कुन्दितव्यैः स्कुन्दितव्येभिः
चतुर्थीस्कुन्दितव्याय स्कुन्दितव्याभ्याम् स्कुन्दितव्येभ्यः
पञ्चमीस्कुन्दितव्यात् स्कुन्दितव्याभ्याम् स्कुन्दितव्येभ्यः
षष्ठीस्कुन्दितव्यस्य स्कुन्दितव्ययोः स्कुन्दितव्यानाम्
सप्तमीस्कुन्दितव्ये स्कुन्दितव्ययोः स्कुन्दितव्येषु

समास स्कुन्दितव्य

अव्यय ॰स्कुन्दितव्यम् ॰स्कुन्दितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria