Declension table of ?skunditavatī

Deva

FeminineSingularDualPlural
Nominativeskunditavatī skunditavatyau skunditavatyaḥ
Vocativeskunditavati skunditavatyau skunditavatyaḥ
Accusativeskunditavatīm skunditavatyau skunditavatīḥ
Instrumentalskunditavatyā skunditavatībhyām skunditavatībhiḥ
Dativeskunditavatyai skunditavatībhyām skunditavatībhyaḥ
Ablativeskunditavatyāḥ skunditavatībhyām skunditavatībhyaḥ
Genitiveskunditavatyāḥ skunditavatyoḥ skunditavatīnām
Locativeskunditavatyām skunditavatyoḥ skunditavatīṣu

Compound skunditavati - skunditavatī -

Adverb -skunditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria