Declension table of ?skunditavat

Deva

NeuterSingularDualPlural
Nominativeskunditavat skunditavantī skunditavatī skunditavanti
Vocativeskunditavat skunditavantī skunditavatī skunditavanti
Accusativeskunditavat skunditavantī skunditavatī skunditavanti
Instrumentalskunditavatā skunditavadbhyām skunditavadbhiḥ
Dativeskunditavate skunditavadbhyām skunditavadbhyaḥ
Ablativeskunditavataḥ skunditavadbhyām skunditavadbhyaḥ
Genitiveskunditavataḥ skunditavatoḥ skunditavatām
Locativeskunditavati skunditavatoḥ skunditavatsu

Adverb -skunditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria