Declension table of ?skunditavat

Deva

MasculineSingularDualPlural
Nominativeskunditavān skunditavantau skunditavantaḥ
Vocativeskunditavan skunditavantau skunditavantaḥ
Accusativeskunditavantam skunditavantau skunditavataḥ
Instrumentalskunditavatā skunditavadbhyām skunditavadbhiḥ
Dativeskunditavate skunditavadbhyām skunditavadbhyaḥ
Ablativeskunditavataḥ skunditavadbhyām skunditavadbhyaḥ
Genitiveskunditavataḥ skunditavatoḥ skunditavatām
Locativeskunditavati skunditavatoḥ skunditavatsu

Compound skunditavat -

Adverb -skunditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria