Declension table of ?skundiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskundiṣyamāṇā skundiṣyamāṇe skundiṣyamāṇāḥ
Vocativeskundiṣyamāṇe skundiṣyamāṇe skundiṣyamāṇāḥ
Accusativeskundiṣyamāṇām skundiṣyamāṇe skundiṣyamāṇāḥ
Instrumentalskundiṣyamāṇayā skundiṣyamāṇābhyām skundiṣyamāṇābhiḥ
Dativeskundiṣyamāṇāyai skundiṣyamāṇābhyām skundiṣyamāṇābhyaḥ
Ablativeskundiṣyamāṇāyāḥ skundiṣyamāṇābhyām skundiṣyamāṇābhyaḥ
Genitiveskundiṣyamāṇāyāḥ skundiṣyamāṇayoḥ skundiṣyamāṇānām
Locativeskundiṣyamāṇāyām skundiṣyamāṇayoḥ skundiṣyamāṇāsu

Adverb -skundiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria