Declension table of ?skundiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeskundiṣyamāṇaḥ skundiṣyamāṇau skundiṣyamāṇāḥ
Vocativeskundiṣyamāṇa skundiṣyamāṇau skundiṣyamāṇāḥ
Accusativeskundiṣyamāṇam skundiṣyamāṇau skundiṣyamāṇān
Instrumentalskundiṣyamāṇena skundiṣyamāṇābhyām skundiṣyamāṇaiḥ skundiṣyamāṇebhiḥ
Dativeskundiṣyamāṇāya skundiṣyamāṇābhyām skundiṣyamāṇebhyaḥ
Ablativeskundiṣyamāṇāt skundiṣyamāṇābhyām skundiṣyamāṇebhyaḥ
Genitiveskundiṣyamāṇasya skundiṣyamāṇayoḥ skundiṣyamāṇānām
Locativeskundiṣyamāṇe skundiṣyamāṇayoḥ skundiṣyamāṇeṣu

Compound skundiṣyamāṇa -

Adverb -skundiṣyamāṇam -skundiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria