सुबन्तावली ?स्कुन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्कुन्दिष्यमाणः स्कुन्दिष्यमाणौ स्कुन्दिष्यमाणाः
सम्बोधनम्स्कुन्दिष्यमाण स्कुन्दिष्यमाणौ स्कुन्दिष्यमाणाः
द्वितीयास्कुन्दिष्यमाणम् स्कुन्दिष्यमाणौ स्कुन्दिष्यमाणान्
तृतीयास्कुन्दिष्यमाणेन स्कुन्दिष्यमाणाभ्याम् स्कुन्दिष्यमाणैः स्कुन्दिष्यमाणेभिः
चतुर्थीस्कुन्दिष्यमाणाय स्कुन्दिष्यमाणाभ्याम् स्कुन्दिष्यमाणेभ्यः
पञ्चमीस्कुन्दिष्यमाणात् स्कुन्दिष्यमाणाभ्याम् स्कुन्दिष्यमाणेभ्यः
षष्ठीस्कुन्दिष्यमाणस्य स्कुन्दिष्यमाणयोः स्कुन्दिष्यमाणानाम्
सप्तमीस्कुन्दिष्यमाणे स्कुन्दिष्यमाणयोः स्कुन्दिष्यमाणेषु

समास स्कुन्दिष्यमाण

अव्यय ॰स्कुन्दिष्यमाणम् ॰स्कुन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria