सुबन्तावली ?स्कुम्भ्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्कुम्भ्यमानः स्कुम्भ्यमानौ स्कुम्भ्यमानाः
सम्बोधनम्स्कुम्भ्यमान स्कुम्भ्यमानौ स्कुम्भ्यमानाः
द्वितीयास्कुम्भ्यमानम् स्कुम्भ्यमानौ स्कुम्भ्यमानान्
तृतीयास्कुम्भ्यमानेन स्कुम्भ्यमानाभ्याम् स्कुम्भ्यमानैः स्कुम्भ्यमानेभिः
चतुर्थीस्कुम्भ्यमानाय स्कुम्भ्यमानाभ्याम् स्कुम्भ्यमानेभ्यः
पञ्चमीस्कुम्भ्यमानात् स्कुम्भ्यमानाभ्याम् स्कुम्भ्यमानेभ्यः
षष्ठीस्कुम्भ्यमानस्य स्कुम्भ्यमानयोः स्कुम्भ्यमानानाम्
सप्तमीस्कुम्भ्यमाने स्कुम्भ्यमानयोः स्कुम्भ्यमानेषु

समास स्कुम्भ्यमान

अव्यय ॰स्कुम्भ्यमानम् ॰स्कुम्भ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria