सुबन्तावली ?स्कुम्भ्नान

Roma

पुमान्एकद्विबहु
प्रथमास्कुम्भ्नानः स्कुम्भ्नानौ स्कुम्भ्नानाः
सम्बोधनम्स्कुम्भ्नान स्कुम्भ्नानौ स्कुम्भ्नानाः
द्वितीयास्कुम्भ्नानम् स्कुम्भ्नानौ स्कुम्भ्नानान्
तृतीयास्कुम्भ्नानेन स्कुम्भ्नानाभ्याम् स्कुम्भ्नानैः स्कुम्भ्नानेभिः
चतुर्थीस्कुम्भ्नानाय स्कुम्भ्नानाभ्याम् स्कुम्भ्नानेभ्यः
पञ्चमीस्कुम्भ्नानात् स्कुम्भ्नानाभ्याम् स्कुम्भ्नानेभ्यः
षष्ठीस्कुम्भ्नानस्य स्कुम्भ्नानयोः स्कुम्भ्नानानाम्
सप्तमीस्कुम्भ्नाने स्कुम्भ्नानयोः स्कुम्भ्नानेषु

समास स्कुम्भ्नान

अव्यय ॰स्कुम्भ्नानम् ॰स्कुम्भ्नानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria