Declension table of ?skumbhitavyā

Deva

FeminineSingularDualPlural
Nominativeskumbhitavyā skumbhitavye skumbhitavyāḥ
Vocativeskumbhitavye skumbhitavye skumbhitavyāḥ
Accusativeskumbhitavyām skumbhitavye skumbhitavyāḥ
Instrumentalskumbhitavyayā skumbhitavyābhyām skumbhitavyābhiḥ
Dativeskumbhitavyāyai skumbhitavyābhyām skumbhitavyābhyaḥ
Ablativeskumbhitavyāyāḥ skumbhitavyābhyām skumbhitavyābhyaḥ
Genitiveskumbhitavyāyāḥ skumbhitavyayoḥ skumbhitavyānām
Locativeskumbhitavyāyām skumbhitavyayoḥ skumbhitavyāsu

Adverb -skumbhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria