सुबन्तावली ?स्कुम्भिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्कुम्भिष्यन् स्कुम्भिष्यन्तौ स्कुम्भिष्यन्तः
सम्बोधनम्स्कुम्भिष्यन् स्कुम्भिष्यन्तौ स्कुम्भिष्यन्तः
द्वितीयास्कुम्भिष्यन्तम् स्कुम्भिष्यन्तौ स्कुम्भिष्यतः
तृतीयास्कुम्भिष्यता स्कुम्भिष्यद्भ्याम् स्कुम्भिष्यद्भिः
चतुर्थीस्कुम्भिष्यते स्कुम्भिष्यद्भ्याम् स्कुम्भिष्यद्भ्यः
पञ्चमीस्कुम्भिष्यतः स्कुम्भिष्यद्भ्याम् स्कुम्भिष्यद्भ्यः
षष्ठीस्कुम्भिष्यतः स्कुम्भिष्यतोः स्कुम्भिष्यताम्
सप्तमीस्कुम्भिष्यति स्कुम्भिष्यतोः स्कुम्भिष्यत्सु

समास स्कुम्भिष्यत्

अव्यय ॰स्कुम्भिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria