Declension table of ?skhalitavya

Deva

NeuterSingularDualPlural
Nominativeskhalitavyam skhalitavye skhalitavyāni
Vocativeskhalitavya skhalitavye skhalitavyāni
Accusativeskhalitavyam skhalitavye skhalitavyāni
Instrumentalskhalitavyena skhalitavyābhyām skhalitavyaiḥ
Dativeskhalitavyāya skhalitavyābhyām skhalitavyebhyaḥ
Ablativeskhalitavyāt skhalitavyābhyām skhalitavyebhyaḥ
Genitiveskhalitavyasya skhalitavyayoḥ skhalitavyānām
Locativeskhalitavye skhalitavyayoḥ skhalitavyeṣu

Compound skhalitavya -

Adverb -skhalitavyam -skhalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria