सुबन्तावली ?स्खलितवीर्य

Roma

पुमान्एकद्विबहु
प्रथमास्खलितवीर्यः स्खलितवीर्यौ स्खलितवीर्याः
सम्बोधनम्स्खलितवीर्य स्खलितवीर्यौ स्खलितवीर्याः
द्वितीयास्खलितवीर्यम् स्खलितवीर्यौ स्खलितवीर्यान्
तृतीयास्खलितवीर्येण स्खलितवीर्याभ्याम् स्खलितवीर्यैः स्खलितवीर्येभिः
चतुर्थीस्खलितवीर्याय स्खलितवीर्याभ्याम् स्खलितवीर्येभ्यः
पञ्चमीस्खलितवीर्यात् स्खलितवीर्याभ्याम् स्खलितवीर्येभ्यः
षष्ठीस्खलितवीर्यस्य स्खलितवीर्ययोः स्खलितवीर्याणाम्
सप्तमीस्खलितवीर्ये स्खलितवीर्ययोः स्खलितवीर्येषु

समास स्खलितवीर्य

अव्यय ॰स्खलितवीर्यम् ॰स्खलितवीर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria