Declension table of ?skhalitavatī

Deva

FeminineSingularDualPlural
Nominativeskhalitavatī skhalitavatyau skhalitavatyaḥ
Vocativeskhalitavati skhalitavatyau skhalitavatyaḥ
Accusativeskhalitavatīm skhalitavatyau skhalitavatīḥ
Instrumentalskhalitavatyā skhalitavatībhyām skhalitavatībhiḥ
Dativeskhalitavatyai skhalitavatībhyām skhalitavatībhyaḥ
Ablativeskhalitavatyāḥ skhalitavatībhyām skhalitavatībhyaḥ
Genitiveskhalitavatyāḥ skhalitavatyoḥ skhalitavatīnām
Locativeskhalitavatyām skhalitavatyoḥ skhalitavatīṣu

Compound skhalitavati - skhalitavatī -

Adverb -skhalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria