Declension table of ?skhaliṣyat

Deva

MasculineSingularDualPlural
Nominativeskhaliṣyan skhaliṣyantau skhaliṣyantaḥ
Vocativeskhaliṣyan skhaliṣyantau skhaliṣyantaḥ
Accusativeskhaliṣyantam skhaliṣyantau skhaliṣyataḥ
Instrumentalskhaliṣyatā skhaliṣyadbhyām skhaliṣyadbhiḥ
Dativeskhaliṣyate skhaliṣyadbhyām skhaliṣyadbhyaḥ
Ablativeskhaliṣyataḥ skhaliṣyadbhyām skhaliṣyadbhyaḥ
Genitiveskhaliṣyataḥ skhaliṣyatoḥ skhaliṣyatām
Locativeskhaliṣyati skhaliṣyatoḥ skhaliṣyatsu

Compound skhaliṣyat -

Adverb -skhaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria