Declension table of ?skhalayitavya

Deva

NeuterSingularDualPlural
Nominativeskhalayitavyam skhalayitavye skhalayitavyāni
Vocativeskhalayitavya skhalayitavye skhalayitavyāni
Accusativeskhalayitavyam skhalayitavye skhalayitavyāni
Instrumentalskhalayitavyena skhalayitavyābhyām skhalayitavyaiḥ
Dativeskhalayitavyāya skhalayitavyābhyām skhalayitavyebhyaḥ
Ablativeskhalayitavyāt skhalayitavyābhyām skhalayitavyebhyaḥ
Genitiveskhalayitavyasya skhalayitavyayoḥ skhalayitavyānām
Locativeskhalayitavye skhalayitavyayoḥ skhalayitavyeṣu

Compound skhalayitavya -

Adverb -skhalayitavyam -skhalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria