Declension table of ?skhalayiṣyat

Deva

MasculineSingularDualPlural
Nominativeskhalayiṣyan skhalayiṣyantau skhalayiṣyantaḥ
Vocativeskhalayiṣyan skhalayiṣyantau skhalayiṣyantaḥ
Accusativeskhalayiṣyantam skhalayiṣyantau skhalayiṣyataḥ
Instrumentalskhalayiṣyatā skhalayiṣyadbhyām skhalayiṣyadbhiḥ
Dativeskhalayiṣyate skhalayiṣyadbhyām skhalayiṣyadbhyaḥ
Ablativeskhalayiṣyataḥ skhalayiṣyadbhyām skhalayiṣyadbhyaḥ
Genitiveskhalayiṣyataḥ skhalayiṣyatoḥ skhalayiṣyatām
Locativeskhalayiṣyati skhalayiṣyatoḥ skhalayiṣyatsu

Compound skhalayiṣyat -

Adverb -skhalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria