Declension table of ?skhalayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeskhalayiṣyamāṇam skhalayiṣyamāṇe skhalayiṣyamāṇāni
Vocativeskhalayiṣyamāṇa skhalayiṣyamāṇe skhalayiṣyamāṇāni
Accusativeskhalayiṣyamāṇam skhalayiṣyamāṇe skhalayiṣyamāṇāni
Instrumentalskhalayiṣyamāṇena skhalayiṣyamāṇābhyām skhalayiṣyamāṇaiḥ
Dativeskhalayiṣyamāṇāya skhalayiṣyamāṇābhyām skhalayiṣyamāṇebhyaḥ
Ablativeskhalayiṣyamāṇāt skhalayiṣyamāṇābhyām skhalayiṣyamāṇebhyaḥ
Genitiveskhalayiṣyamāṇasya skhalayiṣyamāṇayoḥ skhalayiṣyamāṇānām
Locativeskhalayiṣyamāṇe skhalayiṣyamāṇayoḥ skhalayiṣyamāṇeṣu

Compound skhalayiṣyamāṇa -

Adverb -skhalayiṣyamāṇam -skhalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria