Declension table of ?skhalayamāna

Deva

NeuterSingularDualPlural
Nominativeskhalayamānam skhalayamāne skhalayamānāni
Vocativeskhalayamāna skhalayamāne skhalayamānāni
Accusativeskhalayamānam skhalayamāne skhalayamānāni
Instrumentalskhalayamānena skhalayamānābhyām skhalayamānaiḥ
Dativeskhalayamānāya skhalayamānābhyām skhalayamānebhyaḥ
Ablativeskhalayamānāt skhalayamānābhyām skhalayamānebhyaḥ
Genitiveskhalayamānasya skhalayamānayoḥ skhalayamānānām
Locativeskhalayamāne skhalayamānayoḥ skhalayamāneṣu

Compound skhalayamāna -

Adverb -skhalayamānam -skhalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria