Declension table of ?skhalayamāna

Deva

MasculineSingularDualPlural
Nominativeskhalayamānaḥ skhalayamānau skhalayamānāḥ
Vocativeskhalayamāna skhalayamānau skhalayamānāḥ
Accusativeskhalayamānam skhalayamānau skhalayamānān
Instrumentalskhalayamānena skhalayamānābhyām skhalayamānaiḥ skhalayamānebhiḥ
Dativeskhalayamānāya skhalayamānābhyām skhalayamānebhyaḥ
Ablativeskhalayamānāt skhalayamānābhyām skhalayamānebhyaḥ
Genitiveskhalayamānasya skhalayamānayoḥ skhalayamānānām
Locativeskhalayamāne skhalayamānayoḥ skhalayamāneṣu

Compound skhalayamāna -

Adverb -skhalayamānam -skhalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria