Declension table of ?skhalatā

Deva

FeminineSingularDualPlural
Nominativeskhalatā skhalate skhalatāḥ
Vocativeskhalate skhalate skhalatāḥ
Accusativeskhalatām skhalate skhalatāḥ
Instrumentalskhalatayā skhalatābhyām skhalatābhiḥ
Dativeskhalatāyai skhalatābhyām skhalatābhyaḥ
Ablativeskhalatāyāḥ skhalatābhyām skhalatābhyaḥ
Genitiveskhalatāyāḥ skhalatayoḥ skhalatānām
Locativeskhalatāyām skhalatayoḥ skhalatāsu

Adverb -skhalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria