सुबन्तावली ?स्खदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्खदत् स्खदन्ती स्खदती स्खदन्ति
सम्बोधनम्स्खदत् स्खदन्ती स्खदती स्खदन्ति
द्वितीयास्खदत् स्खदन्ती स्खदती स्खदन्ति
तृतीयास्खदता स्खदद्भ्याम् स्खदद्भिः
चतुर्थीस्खदते स्खदद्भ्याम् स्खदद्भ्यः
पञ्चमीस्खदतः स्खदद्भ्याम् स्खदद्भ्यः
षष्ठीस्खदतः स्खदतोः स्खदताम्
सप्तमीस्खदति स्खदतोः स्खदत्सु

अव्यय ॰स्खदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria