सुबन्तावली ?स्खदत्

Roma

पुमान्एकद्विबहु
प्रथमास्खदन् स्खदन्तौ स्खदन्तः
सम्बोधनम्स्खदन् स्खदन्तौ स्खदन्तः
द्वितीयास्खदन्तम् स्खदन्तौ स्खदतः
तृतीयास्खदता स्खदद्भ्याम् स्खदद्भिः
चतुर्थीस्खदते स्खदद्भ्याम् स्खदद्भ्यः
पञ्चमीस्खदतः स्खदद्भ्याम् स्खदद्भ्यः
षष्ठीस्खदतः स्खदतोः स्खदताम्
सप्तमीस्खदति स्खदतोः स्खदत्सु

समास स्खदत्

अव्यय ॰स्खदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria