सुबन्तावली ?स्खदन

Roma

नपुंसकम्एकद्विबहु
प्रथमास्खदनम् स्खदने स्खदनानि
सम्बोधनम्स्खदन स्खदने स्खदनानि
द्वितीयास्खदनम् स्खदने स्खदनानि
तृतीयास्खदनेन स्खदनाभ्याम् स्खदनैः
चतुर्थीस्खदनाय स्खदनाभ्याम् स्खदनेभ्यः
पञ्चमीस्खदनात् स्खदनाभ्याम् स्खदनेभ्यः
षष्ठीस्खदनस्य स्खदनयोः स्खदनानाम्
सप्तमीस्खदने स्खदनयोः स्खदनेषु

समास स्खदन

अव्यय ॰स्खदनम् ॰स्खदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria