सुबन्तावली ?स्खदमान

Roma

नपुंसकम्एकद्विबहु
प्रथमास्खदमानम् स्खदमाने स्खदमानानि
सम्बोधनम्स्खदमान स्खदमाने स्खदमानानि
द्वितीयास्खदमानम् स्खदमाने स्खदमानानि
तृतीयास्खदमानेन स्खदमानाभ्याम् स्खदमानैः
चतुर्थीस्खदमानाय स्खदमानाभ्याम् स्खदमानेभ्यः
पञ्चमीस्खदमानात् स्खदमानाभ्याम् स्खदमानेभ्यः
षष्ठीस्खदमानस्य स्खदमानयोः स्खदमानानाम्
सप्तमीस्खदमाने स्खदमानयोः स्खदमानेषु

समास स्खदमान

अव्यय ॰स्खदमानम् ॰स्खदमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria