Declension table of ?skhālitavat

Deva

NeuterSingularDualPlural
Nominativeskhālitavat skhālitavantī skhālitavatī skhālitavanti
Vocativeskhālitavat skhālitavantī skhālitavatī skhālitavanti
Accusativeskhālitavat skhālitavantī skhālitavatī skhālitavanti
Instrumentalskhālitavatā skhālitavadbhyām skhālitavadbhiḥ
Dativeskhālitavate skhālitavadbhyām skhālitavadbhyaḥ
Ablativeskhālitavataḥ skhālitavadbhyām skhālitavadbhyaḥ
Genitiveskhālitavataḥ skhālitavatoḥ skhālitavatām
Locativeskhālitavati skhālitavatoḥ skhālitavatsu

Adverb -skhālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria