Declension table of ?skhālitavat

Deva

MasculineSingularDualPlural
Nominativeskhālitavān skhālitavantau skhālitavantaḥ
Vocativeskhālitavan skhālitavantau skhālitavantaḥ
Accusativeskhālitavantam skhālitavantau skhālitavataḥ
Instrumentalskhālitavatā skhālitavadbhyām skhālitavadbhiḥ
Dativeskhālitavate skhālitavadbhyām skhālitavadbhyaḥ
Ablativeskhālitavataḥ skhālitavadbhyām skhālitavadbhyaḥ
Genitiveskhālitavataḥ skhālitavatoḥ skhālitavatām
Locativeskhālitavati skhālitavatoḥ skhālitavatsu

Compound skhālitavat -

Adverb -skhālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria