Declension table of ?skhālayitavyā

Deva

FeminineSingularDualPlural
Nominativeskhālayitavyā skhālayitavye skhālayitavyāḥ
Vocativeskhālayitavye skhālayitavye skhālayitavyāḥ
Accusativeskhālayitavyām skhālayitavye skhālayitavyāḥ
Instrumentalskhālayitavyayā skhālayitavyābhyām skhālayitavyābhiḥ
Dativeskhālayitavyāyai skhālayitavyābhyām skhālayitavyābhyaḥ
Ablativeskhālayitavyāyāḥ skhālayitavyābhyām skhālayitavyābhyaḥ
Genitiveskhālayitavyāyāḥ skhālayitavyayoḥ skhālayitavyānām
Locativeskhālayitavyāyām skhālayitavyayoḥ skhālayitavyāsu

Adverb -skhālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria