सुबन्तावली ?स्खालयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्खालयितव्यः स्खालयितव्यौ स्खालयितव्याः
सम्बोधनम्स्खालयितव्य स्खालयितव्यौ स्खालयितव्याः
द्वितीयास्खालयितव्यम् स्खालयितव्यौ स्खालयितव्यान्
तृतीयास्खालयितव्येन स्खालयितव्याभ्याम् स्खालयितव्यैः स्खालयितव्येभिः
चतुर्थीस्खालयितव्याय स्खालयितव्याभ्याम् स्खालयितव्येभ्यः
पञ्चमीस्खालयितव्यात् स्खालयितव्याभ्याम् स्खालयितव्येभ्यः
षष्ठीस्खालयितव्यस्य स्खालयितव्ययोः स्खालयितव्यानाम्
सप्तमीस्खालयितव्ये स्खालयितव्ययोः स्खालयितव्येषु

समास स्खालयितव्य

अव्यय ॰स्खालयितव्यम् ॰स्खालयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria