Declension table of ?skhālayiṣyat

Deva

MasculineSingularDualPlural
Nominativeskhālayiṣyan skhālayiṣyantau skhālayiṣyantaḥ
Vocativeskhālayiṣyan skhālayiṣyantau skhālayiṣyantaḥ
Accusativeskhālayiṣyantam skhālayiṣyantau skhālayiṣyataḥ
Instrumentalskhālayiṣyatā skhālayiṣyadbhyām skhālayiṣyadbhiḥ
Dativeskhālayiṣyate skhālayiṣyadbhyām skhālayiṣyadbhyaḥ
Ablativeskhālayiṣyataḥ skhālayiṣyadbhyām skhālayiṣyadbhyaḥ
Genitiveskhālayiṣyataḥ skhālayiṣyatoḥ skhālayiṣyatām
Locativeskhālayiṣyati skhālayiṣyatoḥ skhālayiṣyatsu

Compound skhālayiṣyat -

Adverb -skhālayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria