Declension table of ?skhālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeskhālayiṣyamāṇam skhālayiṣyamāṇe skhālayiṣyamāṇāni
Vocativeskhālayiṣyamāṇa skhālayiṣyamāṇe skhālayiṣyamāṇāni
Accusativeskhālayiṣyamāṇam skhālayiṣyamāṇe skhālayiṣyamāṇāni
Instrumentalskhālayiṣyamāṇena skhālayiṣyamāṇābhyām skhālayiṣyamāṇaiḥ
Dativeskhālayiṣyamāṇāya skhālayiṣyamāṇābhyām skhālayiṣyamāṇebhyaḥ
Ablativeskhālayiṣyamāṇāt skhālayiṣyamāṇābhyām skhālayiṣyamāṇebhyaḥ
Genitiveskhālayiṣyamāṇasya skhālayiṣyamāṇayoḥ skhālayiṣyamāṇānām
Locativeskhālayiṣyamāṇe skhālayiṣyamāṇayoḥ skhālayiṣyamāṇeṣu

Compound skhālayiṣyamāṇa -

Adverb -skhālayiṣyamāṇam -skhālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria