सुबन्तावली ?स्खालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्खालयिष्यमाणः स्खालयिष्यमाणौ स्खालयिष्यमाणाः
सम्बोधनम्स्खालयिष्यमाण स्खालयिष्यमाणौ स्खालयिष्यमाणाः
द्वितीयास्खालयिष्यमाणम् स्खालयिष्यमाणौ स्खालयिष्यमाणान्
तृतीयास्खालयिष्यमाणेन स्खालयिष्यमाणाभ्याम् स्खालयिष्यमाणैः स्खालयिष्यमाणेभिः
चतुर्थीस्खालयिष्यमाणाय स्खालयिष्यमाणाभ्याम् स्खालयिष्यमाणेभ्यः
पञ्चमीस्खालयिष्यमाणात् स्खालयिष्यमाणाभ्याम् स्खालयिष्यमाणेभ्यः
षष्ठीस्खालयिष्यमाणस्य स्खालयिष्यमाणयोः स्खालयिष्यमाणानाम्
सप्तमीस्खालयिष्यमाणे स्खालयिष्यमाणयोः स्खालयिष्यमाणेषु

समास स्खालयिष्यमाण

अव्यय ॰स्खालयिष्यमाणम् ॰स्खालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria