Declension table of ?skhālayamāna

Deva

MasculineSingularDualPlural
Nominativeskhālayamānaḥ skhālayamānau skhālayamānāḥ
Vocativeskhālayamāna skhālayamānau skhālayamānāḥ
Accusativeskhālayamānam skhālayamānau skhālayamānān
Instrumentalskhālayamānena skhālayamānābhyām skhālayamānaiḥ skhālayamānebhiḥ
Dativeskhālayamānāya skhālayamānābhyām skhālayamānebhyaḥ
Ablativeskhālayamānāt skhālayamānābhyām skhālayamānebhyaḥ
Genitiveskhālayamānasya skhālayamānayoḥ skhālayamānānām
Locativeskhālayamāne skhālayamānayoḥ skhālayamāneṣu

Compound skhālayamāna -

Adverb -skhālayamānam -skhālayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria