Declension table of ?skhālanīya

Deva

MasculineSingularDualPlural
Nominativeskhālanīyaḥ skhālanīyau skhālanīyāḥ
Vocativeskhālanīya skhālanīyau skhālanīyāḥ
Accusativeskhālanīyam skhālanīyau skhālanīyān
Instrumentalskhālanīyena skhālanīyābhyām skhālanīyaiḥ skhālanīyebhiḥ
Dativeskhālanīyāya skhālanīyābhyām skhālanīyebhyaḥ
Ablativeskhālanīyāt skhālanīyābhyām skhālanīyebhyaḥ
Genitiveskhālanīyasya skhālanīyayoḥ skhālanīyānām
Locativeskhālanīye skhālanīyayoḥ skhālanīyeṣu

Compound skhālanīya -

Adverb -skhālanīyam -skhālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria