Declension table of ?skanttavya

Deva

NeuterSingularDualPlural
Nominativeskanttavyam skanttavye skanttavyāni
Vocativeskanttavya skanttavye skanttavyāni
Accusativeskanttavyam skanttavye skanttavyāni
Instrumentalskanttavyena skanttavyābhyām skanttavyaiḥ
Dativeskanttavyāya skanttavyābhyām skanttavyebhyaḥ
Ablativeskanttavyāt skanttavyābhyām skanttavyebhyaḥ
Genitiveskanttavyasya skanttavyayoḥ skanttavyānām
Locativeskanttavye skanttavyayoḥ skanttavyeṣu

Compound skanttavya -

Adverb -skanttavyam -skanttavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria