Declension table of ?skanttavya

Deva

MasculineSingularDualPlural
Nominativeskanttavyaḥ skanttavyau skanttavyāḥ
Vocativeskanttavya skanttavyau skanttavyāḥ
Accusativeskanttavyam skanttavyau skanttavyān
Instrumentalskanttavyena skanttavyābhyām skanttavyaiḥ skanttavyebhiḥ
Dativeskanttavyāya skanttavyābhyām skanttavyebhyaḥ
Ablativeskanttavyāt skanttavyābhyām skanttavyebhyaḥ
Genitiveskanttavyasya skanttavyayoḥ skanttavyānām
Locativeskanttavye skanttavyayoḥ skanttavyeṣu

Compound skanttavya -

Adverb -skanttavyam -skanttavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria