सुबन्तावली ?स्कन्त्स्यमाना

Roma

स्त्रीएकद्विबहु
प्रथमास्कन्त्स्यमाना स्कन्त्स्यमाने स्कन्त्स्यमानाः
सम्बोधनम्स्कन्त्स्यमाने स्कन्त्स्यमाने स्कन्त्स्यमानाः
द्वितीयास्कन्त्स्यमानाम् स्कन्त्स्यमाने स्कन्त्स्यमानाः
तृतीयास्कन्त्स्यमानया स्कन्त्स्यमानाभ्याम् स्कन्त्स्यमानाभिः
चतुर्थीस्कन्त्स्यमानायै स्कन्त्स्यमानाभ्याम् स्कन्त्स्यमानाभ्यः
पञ्चमीस्कन्त्स्यमानायाः स्कन्त्स्यमानाभ्याम् स्कन्त्स्यमानाभ्यः
षष्ठीस्कन्त्स्यमानायाः स्कन्त्स्यमानयोः स्कन्त्स्यमानानाम्
सप्तमीस्कन्त्स्यमानायाम् स्कन्त्स्यमानयोः स्कन्त्स्यमानासु

अव्यय ॰स्कन्त्स्यमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria