Declension table of ?skannavat

Deva

MasculineSingularDualPlural
Nominativeskannavān skannavantau skannavantaḥ
Vocativeskannavan skannavantau skannavantaḥ
Accusativeskannavantam skannavantau skannavataḥ
Instrumentalskannavatā skannavadbhyām skannavadbhiḥ
Dativeskannavate skannavadbhyām skannavadbhyaḥ
Ablativeskannavataḥ skannavadbhyām skannavadbhyaḥ
Genitiveskannavataḥ skannavatoḥ skannavatām
Locativeskannavati skannavatoḥ skannavatsu

Compound skannavat -

Adverb -skannavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria