सुबन्तावली ?स्कन्द्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्कन्द्यमानः स्कन्द्यमानौ स्कन्द्यमानाः
सम्बोधनम्स्कन्द्यमान स्कन्द्यमानौ स्कन्द्यमानाः
द्वितीयास्कन्द्यमानम् स्कन्द्यमानौ स्कन्द्यमानान्
तृतीयास्कन्द्यमानेन स्कन्द्यमानाभ्याम् स्कन्द्यमानैः स्कन्द्यमानेभिः
चतुर्थीस्कन्द्यमानाय स्कन्द्यमानाभ्याम् स्कन्द्यमानेभ्यः
पञ्चमीस्कन्द्यमानात् स्कन्द्यमानाभ्याम् स्कन्द्यमानेभ्यः
षष्ठीस्कन्द्यमानस्य स्कन्द्यमानयोः स्कन्द्यमानानाम्
सप्तमीस्कन्द्यमाने स्कन्द्यमानयोः स्कन्द्यमानेषु

समास स्कन्द्यमान

अव्यय ॰स्कन्द्यमानम् ॰स्कन्द्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria