Declension table of ?skandyamāna

Deva

MasculineSingularDualPlural
Nominativeskandyamānaḥ skandyamānau skandyamānāḥ
Vocativeskandyamāna skandyamānau skandyamānāḥ
Accusativeskandyamānam skandyamānau skandyamānān
Instrumentalskandyamānena skandyamānābhyām skandyamānaiḥ skandyamānebhiḥ
Dativeskandyamānāya skandyamānābhyām skandyamānebhyaḥ
Ablativeskandyamānāt skandyamānābhyām skandyamānebhyaḥ
Genitiveskandyamānasya skandyamānayoḥ skandyamānānām
Locativeskandyamāne skandyamānayoḥ skandyamāneṣu

Compound skandyamāna -

Adverb -skandyamānam -skandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria