Declension table of ?skanditavatī

Deva

FeminineSingularDualPlural
Nominativeskanditavatī skanditavatyau skanditavatyaḥ
Vocativeskanditavati skanditavatyau skanditavatyaḥ
Accusativeskanditavatīm skanditavatyau skanditavatīḥ
Instrumentalskanditavatyā skanditavatībhyām skanditavatībhiḥ
Dativeskanditavatyai skanditavatībhyām skanditavatībhyaḥ
Ablativeskanditavatyāḥ skanditavatībhyām skanditavatībhyaḥ
Genitiveskanditavatyāḥ skanditavatyoḥ skanditavatīnām
Locativeskanditavatyām skanditavatyoḥ skanditavatīṣu

Compound skanditavati - skanditavatī -

Adverb -skanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria