Declension table of ?skanditavat

Deva

MasculineSingularDualPlural
Nominativeskanditavān skanditavantau skanditavantaḥ
Vocativeskanditavan skanditavantau skanditavantaḥ
Accusativeskanditavantam skanditavantau skanditavataḥ
Instrumentalskanditavatā skanditavadbhyām skanditavadbhiḥ
Dativeskanditavate skanditavadbhyām skanditavadbhyaḥ
Ablativeskanditavataḥ skanditavadbhyām skanditavadbhyaḥ
Genitiveskanditavataḥ skanditavatoḥ skanditavatām
Locativeskanditavati skanditavatoḥ skanditavatsu

Compound skanditavat -

Adverb -skanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria