Declension table of ?skandita

Deva

MasculineSingularDualPlural
Nominativeskanditaḥ skanditau skanditāḥ
Vocativeskandita skanditau skanditāḥ
Accusativeskanditam skanditau skanditān
Instrumentalskanditena skanditābhyām skanditaiḥ skanditebhiḥ
Dativeskanditāya skanditābhyām skanditebhyaḥ
Ablativeskanditāt skanditābhyām skanditebhyaḥ
Genitiveskanditasya skanditayoḥ skanditānām
Locativeskandite skanditayoḥ skanditeṣu

Compound skandita -

Adverb -skanditam -skanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria