Declension table of ?skandhyamānā

Deva

FeminineSingularDualPlural
Nominativeskandhyamānā skandhyamāne skandhyamānāḥ
Vocativeskandhyamāne skandhyamāne skandhyamānāḥ
Accusativeskandhyamānām skandhyamāne skandhyamānāḥ
Instrumentalskandhyamānayā skandhyamānābhyām skandhyamānābhiḥ
Dativeskandhyamānāyai skandhyamānābhyām skandhyamānābhyaḥ
Ablativeskandhyamānāyāḥ skandhyamānābhyām skandhyamānābhyaḥ
Genitiveskandhyamānāyāḥ skandhyamānayoḥ skandhyamānānām
Locativeskandhyamānāyām skandhyamānayoḥ skandhyamānāsu

Adverb -skandhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria