सुबन्तावली ?स्कन्ध्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्कन्ध्यमानः स्कन्ध्यमानौ स्कन्ध्यमानाः
सम्बोधनम्स्कन्ध्यमान स्कन्ध्यमानौ स्कन्ध्यमानाः
द्वितीयास्कन्ध्यमानम् स्कन्ध्यमानौ स्कन्ध्यमानान्
तृतीयास्कन्ध्यमानेन स्कन्ध्यमानाभ्याम् स्कन्ध्यमानैः स्कन्ध्यमानेभिः
चतुर्थीस्कन्ध्यमानाय स्कन्ध्यमानाभ्याम् स्कन्ध्यमानेभ्यः
पञ्चमीस्कन्ध्यमानात् स्कन्ध्यमानाभ्याम् स्कन्ध्यमानेभ्यः
षष्ठीस्कन्ध्यमानस्य स्कन्ध्यमानयोः स्कन्ध्यमानानाम्
सप्तमीस्कन्ध्यमाने स्कन्ध्यमानयोः स्कन्ध्यमानेषु

समास स्कन्ध्यमान

अव्यय ॰स्कन्ध्यमानम् ॰स्कन्ध्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria