Declension table of ?skandhitavat

Deva

MasculineSingularDualPlural
Nominativeskandhitavān skandhitavantau skandhitavantaḥ
Vocativeskandhitavan skandhitavantau skandhitavantaḥ
Accusativeskandhitavantam skandhitavantau skandhitavataḥ
Instrumentalskandhitavatā skandhitavadbhyām skandhitavadbhiḥ
Dativeskandhitavate skandhitavadbhyām skandhitavadbhyaḥ
Ablativeskandhitavataḥ skandhitavadbhyām skandhitavadbhyaḥ
Genitiveskandhitavataḥ skandhitavatoḥ skandhitavatām
Locativeskandhitavati skandhitavatoḥ skandhitavatsu

Compound skandhitavat -

Adverb -skandhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria