Declension table of ?skandhemukhā

Deva

FeminineSingularDualPlural
Nominativeskandhemukhā skandhemukhe skandhemukhāḥ
Vocativeskandhemukhe skandhemukhe skandhemukhāḥ
Accusativeskandhemukhām skandhemukhe skandhemukhāḥ
Instrumentalskandhemukhayā skandhemukhābhyām skandhemukhābhiḥ
Dativeskandhemukhāyai skandhemukhābhyām skandhemukhābhyaḥ
Ablativeskandhemukhāyāḥ skandhemukhābhyām skandhemukhābhyaḥ
Genitiveskandhemukhāyāḥ skandhemukhayoḥ skandhemukhānām
Locativeskandhemukhāyām skandhemukhayoḥ skandhemukhāsu

Adverb -skandhemukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria