Declension table of ?skandhayitavyā

Deva

FeminineSingularDualPlural
Nominativeskandhayitavyā skandhayitavye skandhayitavyāḥ
Vocativeskandhayitavye skandhayitavye skandhayitavyāḥ
Accusativeskandhayitavyām skandhayitavye skandhayitavyāḥ
Instrumentalskandhayitavyayā skandhayitavyābhyām skandhayitavyābhiḥ
Dativeskandhayitavyāyai skandhayitavyābhyām skandhayitavyābhyaḥ
Ablativeskandhayitavyāyāḥ skandhayitavyābhyām skandhayitavyābhyaḥ
Genitiveskandhayitavyāyāḥ skandhayitavyayoḥ skandhayitavyānām
Locativeskandhayitavyāyām skandhayitavyayoḥ skandhayitavyāsu

Adverb -skandhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria