सुबन्तावली ?स्कन्धयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्कन्धयिष्यन् स्कन्धयिष्यन्तौ स्कन्धयिष्यन्तः
सम्बोधनम्स्कन्धयिष्यन् स्कन्धयिष्यन्तौ स्कन्धयिष्यन्तः
द्वितीयास्कन्धयिष्यन्तम् स्कन्धयिष्यन्तौ स्कन्धयिष्यतः
तृतीयास्कन्धयिष्यता स्कन्धयिष्यद्भ्याम् स्कन्धयिष्यद्भिः
चतुर्थीस्कन्धयिष्यते स्कन्धयिष्यद्भ्याम् स्कन्धयिष्यद्भ्यः
पञ्चमीस्कन्धयिष्यतः स्कन्धयिष्यद्भ्याम् स्कन्धयिष्यद्भ्यः
षष्ठीस्कन्धयिष्यतः स्कन्धयिष्यतोः स्कन्धयिष्यताम्
सप्तमीस्कन्धयिष्यति स्कन्धयिष्यतोः स्कन्धयिष्यत्सु

समास स्कन्धयिष्यत्

अव्यय ॰स्कन्धयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria