Declension table of ?skandhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeskandhayiṣyantī skandhayiṣyantyau skandhayiṣyantyaḥ
Vocativeskandhayiṣyanti skandhayiṣyantyau skandhayiṣyantyaḥ
Accusativeskandhayiṣyantīm skandhayiṣyantyau skandhayiṣyantīḥ
Instrumentalskandhayiṣyantyā skandhayiṣyantībhyām skandhayiṣyantībhiḥ
Dativeskandhayiṣyantyai skandhayiṣyantībhyām skandhayiṣyantībhyaḥ
Ablativeskandhayiṣyantyāḥ skandhayiṣyantībhyām skandhayiṣyantībhyaḥ
Genitiveskandhayiṣyantyāḥ skandhayiṣyantyoḥ skandhayiṣyantīnām
Locativeskandhayiṣyantyām skandhayiṣyantyoḥ skandhayiṣyantīṣu

Compound skandhayiṣyanti - skandhayiṣyantī -

Adverb -skandhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria